Sanskrit tools

Sanskrit declension


Declension of विकर्णिका vikarṇikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विकर्णिका vikarṇikā
विकर्णिके vikarṇike
विकर्णिकाः vikarṇikāḥ
Vocative विकर्णिके vikarṇike
विकर्णिके vikarṇike
विकर्णिकाः vikarṇikāḥ
Accusative विकर्णिकाम् vikarṇikām
विकर्णिके vikarṇike
विकर्णिकाः vikarṇikāḥ
Instrumental विकर्णिकया vikarṇikayā
विकर्णिकाभ्याम् vikarṇikābhyām
विकर्णिकाभिः vikarṇikābhiḥ
Dative विकर्णिकायै vikarṇikāyai
विकर्णिकाभ्याम् vikarṇikābhyām
विकर्णिकाभ्यः vikarṇikābhyaḥ
Ablative विकर्णिकायाः vikarṇikāyāḥ
विकर्णिकाभ्याम् vikarṇikābhyām
विकर्णिकाभ्यः vikarṇikābhyaḥ
Genitive विकर्णिकायाः vikarṇikāyāḥ
विकर्णिकयोः vikarṇikayoḥ
विकर्णिकानाम् vikarṇikānām
Locative विकर्णिकायाम् vikarṇikāyām
विकर्णिकयोः vikarṇikayoḥ
विकर्णिकासु vikarṇikāsu