Sanskrit tools

Sanskrit declension


Declension of विकर्णिक vikarṇika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विकर्णिकः vikarṇikaḥ
विकर्णिकौ vikarṇikau
विकर्णिकाः vikarṇikāḥ
Vocative विकर्णिक vikarṇika
विकर्णिकौ vikarṇikau
विकर्णिकाः vikarṇikāḥ
Accusative विकर्णिकम् vikarṇikam
विकर्णिकौ vikarṇikau
विकर्णिकान् vikarṇikān
Instrumental विकर्णिकेन vikarṇikena
विकर्णिकाभ्याम् vikarṇikābhyām
विकर्णिकैः vikarṇikaiḥ
Dative विकर्णिकाय vikarṇikāya
विकर्णिकाभ्याम् vikarṇikābhyām
विकर्णिकेभ्यः vikarṇikebhyaḥ
Ablative विकर्णिकात् vikarṇikāt
विकर्णिकाभ्याम् vikarṇikābhyām
विकर्णिकेभ्यः vikarṇikebhyaḥ
Genitive विकर्णिकस्य vikarṇikasya
विकर्णिकयोः vikarṇikayoḥ
विकर्णिकानाम् vikarṇikānām
Locative विकर्णिके vikarṇike
विकर्णिकयोः vikarṇikayoḥ
विकर्णिकेषु vikarṇikeṣu