Singular | Dual | Plural | |
Nominative |
विकर्मा
vikarmā |
विकर्माणौ
vikarmāṇau |
विकर्माणः
vikarmāṇaḥ |
Vocative |
विकर्मन्
vikarman |
विकर्माणौ
vikarmāṇau |
विकर्माणः
vikarmāṇaḥ |
Accusative |
विकर्माणम्
vikarmāṇam |
विकर्माणौ
vikarmāṇau |
विकर्मणः
vikarmaṇaḥ |
Instrumental |
विकर्मणा
vikarmaṇā |
विकर्मभ्याम्
vikarmabhyām |
विकर्मभिः
vikarmabhiḥ |
Dative |
विकर्मणे
vikarmaṇe |
विकर्मभ्याम्
vikarmabhyām |
विकर्मभ्यः
vikarmabhyaḥ |
Ablative |
विकर्मणः
vikarmaṇaḥ |
विकर्मभ्याम्
vikarmabhyām |
विकर्मभ्यः
vikarmabhyaḥ |
Genitive |
विकर्मणः
vikarmaṇaḥ |
विकर्मणोः
vikarmaṇoḥ |
विकर्मणाम्
vikarmaṇām |
Locative |
विकर्मणि
vikarmaṇi |
विकर्मणोः
vikarmaṇoḥ |
विकर्मसु
vikarmasu |