Singular | Dual | Plural | |
Nominative |
विकर्मा
vikarmā |
विकर्मे
vikarme |
विकर्माः
vikarmāḥ |
Vocative |
विकर्मे
vikarme |
विकर्मे
vikarme |
विकर्माः
vikarmāḥ |
Accusative |
विकर्माम्
vikarmām |
विकर्मे
vikarme |
विकर्माः
vikarmāḥ |
Instrumental |
विकर्मया
vikarmayā |
विकर्माभ्याम्
vikarmābhyām |
विकर्माभिः
vikarmābhiḥ |
Dative |
विकर्मायै
vikarmāyai |
विकर्माभ्याम्
vikarmābhyām |
विकर्माभ्यः
vikarmābhyaḥ |
Ablative |
विकर्मायाः
vikarmāyāḥ |
विकर्माभ्याम्
vikarmābhyām |
विकर्माभ्यः
vikarmābhyaḥ |
Genitive |
विकर्मायाः
vikarmāyāḥ |
विकर्मयोः
vikarmayoḥ |
विकर्माणाम्
vikarmāṇām |
Locative |
विकर्मायाम्
vikarmāyām |
विकर्मयोः
vikarmayoḥ |
विकर्मासु
vikarmāsu |