| Singular | Dual | Plural |
Nominative |
विकर्मस्था
vikarmasthā
|
विकर्मस्थे
vikarmasthe
|
विकर्मस्थाः
vikarmasthāḥ
|
Vocative |
विकर्मस्थे
vikarmasthe
|
विकर्मस्थे
vikarmasthe
|
विकर्मस्थाः
vikarmasthāḥ
|
Accusative |
विकर्मस्थाम्
vikarmasthām
|
विकर्मस्थे
vikarmasthe
|
विकर्मस्थाः
vikarmasthāḥ
|
Instrumental |
विकर्मस्थया
vikarmasthayā
|
विकर्मस्थाभ्याम्
vikarmasthābhyām
|
विकर्मस्थाभिः
vikarmasthābhiḥ
|
Dative |
विकर्मस्थायै
vikarmasthāyai
|
विकर्मस्थाभ्याम्
vikarmasthābhyām
|
विकर्मस्थाभ्यः
vikarmasthābhyaḥ
|
Ablative |
विकर्मस्थायाः
vikarmasthāyāḥ
|
विकर्मस्थाभ्याम्
vikarmasthābhyām
|
विकर्मस्थाभ्यः
vikarmasthābhyaḥ
|
Genitive |
विकर्मस्थायाः
vikarmasthāyāḥ
|
विकर्मस्थयोः
vikarmasthayoḥ
|
विकर्मस्थानाम्
vikarmasthānām
|
Locative |
विकर्मस्थायाम्
vikarmasthāyām
|
विकर्मस्थयोः
vikarmasthayoḥ
|
विकर्मस्थासु
vikarmasthāsu
|