Singular | Dual | Plural | |
Nominative |
विकवचम्
vikavacam |
विकवचे
vikavace |
विकवचानि
vikavacāni |
Vocative |
विकवच
vikavaca |
विकवचे
vikavace |
विकवचानि
vikavacāni |
Accusative |
विकवचम्
vikavacam |
विकवचे
vikavace |
विकवचानि
vikavacāni |
Instrumental |
विकवचेन
vikavacena |
विकवचाभ्याम्
vikavacābhyām |
विकवचैः
vikavacaiḥ |
Dative |
विकवचाय
vikavacāya |
विकवचाभ्याम्
vikavacābhyām |
विकवचेभ्यः
vikavacebhyaḥ |
Ablative |
विकवचात्
vikavacāt |
विकवचाभ्याम्
vikavacābhyām |
विकवचेभ्यः
vikavacebhyaḥ |
Genitive |
विकवचस्य
vikavacasya |
विकवचयोः
vikavacayoḥ |
विकवचानाम्
vikavacānām |
Locative |
विकवचे
vikavace |
विकवचयोः
vikavacayoḥ |
विकवचेषु
vikavaceṣu |