Sanskrit tools

Sanskrit declension


Declension of विकश्यप vikaśyapa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विकश्यपम् vikaśyapam
विकश्यपे vikaśyape
विकश्यपानि vikaśyapāni
Vocative विकश्यप vikaśyapa
विकश्यपे vikaśyape
विकश्यपानि vikaśyapāni
Accusative विकश्यपम् vikaśyapam
विकश्यपे vikaśyape
विकश्यपानि vikaśyapāni
Instrumental विकश्यपेन vikaśyapena
विकश्यपाभ्याम् vikaśyapābhyām
विकश्यपैः vikaśyapaiḥ
Dative विकश्यपाय vikaśyapāya
विकश्यपाभ्याम् vikaśyapābhyām
विकश्यपेभ्यः vikaśyapebhyaḥ
Ablative विकश्यपात् vikaśyapāt
विकश्यपाभ्याम् vikaśyapābhyām
विकश्यपेभ्यः vikaśyapebhyaḥ
Genitive विकश्यपस्य vikaśyapasya
विकश्यपयोः vikaśyapayoḥ
विकश्यपानाम् vikaśyapānām
Locative विकश्यपे vikaśyape
विकश्यपयोः vikaśyapayoḥ
विकश्यपेषु vikaśyapeṣu