Sanskrit tools

Sanskrit declension


Declension of विकाङ्क्ष vikāṅkṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विकाङ्क्षम् vikāṅkṣam
विकाङ्क्षे vikāṅkṣe
विकाङ्क्षाणि vikāṅkṣāṇi
Vocative विकाङ्क्ष vikāṅkṣa
विकाङ्क्षे vikāṅkṣe
विकाङ्क्षाणि vikāṅkṣāṇi
Accusative विकाङ्क्षम् vikāṅkṣam
विकाङ्क्षे vikāṅkṣe
विकाङ्क्षाणि vikāṅkṣāṇi
Instrumental विकाङ्क्षेण vikāṅkṣeṇa
विकाङ्क्षाभ्याम् vikāṅkṣābhyām
विकाङ्क्षैः vikāṅkṣaiḥ
Dative विकाङ्क्षाय vikāṅkṣāya
विकाङ्क्षाभ्याम् vikāṅkṣābhyām
विकाङ्क्षेभ्यः vikāṅkṣebhyaḥ
Ablative विकाङ्क्षात् vikāṅkṣāt
विकाङ्क्षाभ्याम् vikāṅkṣābhyām
विकाङ्क्षेभ्यः vikāṅkṣebhyaḥ
Genitive विकाङ्क्षस्य vikāṅkṣasya
विकाङ्क्षयोः vikāṅkṣayoḥ
विकाङ्क्षाणाम् vikāṅkṣāṇām
Locative विकाङ्क्षे vikāṅkṣe
विकाङ्क्षयोः vikāṅkṣayoḥ
विकाङ्क्षेषु vikāṅkṣeṣu