| Singular | Dual | Plural |
Nominative |
विकाङ्क्षी
vikāṅkṣī
|
विकाङ्क्षिणौ
vikāṅkṣiṇau
|
विकाङ्क्षिणः
vikāṅkṣiṇaḥ
|
Vocative |
विकाङ्क्षिन्
vikāṅkṣin
|
विकाङ्क्षिणौ
vikāṅkṣiṇau
|
विकाङ्क्षिणः
vikāṅkṣiṇaḥ
|
Accusative |
विकाङ्क्षिणम्
vikāṅkṣiṇam
|
विकाङ्क्षिणौ
vikāṅkṣiṇau
|
विकाङ्क्षिणः
vikāṅkṣiṇaḥ
|
Instrumental |
विकाङ्क्षिणा
vikāṅkṣiṇā
|
विकाङ्क्षिभ्याम्
vikāṅkṣibhyām
|
विकाङ्क्षिभिः
vikāṅkṣibhiḥ
|
Dative |
विकाङ्क्षिणे
vikāṅkṣiṇe
|
विकाङ्क्षिभ्याम्
vikāṅkṣibhyām
|
विकाङ्क्षिभ्यः
vikāṅkṣibhyaḥ
|
Ablative |
विकाङ्क्षिणः
vikāṅkṣiṇaḥ
|
विकाङ्क्षिभ्याम्
vikāṅkṣibhyām
|
विकाङ्क्षिभ्यः
vikāṅkṣibhyaḥ
|
Genitive |
विकाङ्क्षिणः
vikāṅkṣiṇaḥ
|
विकाङ्क्षिणोः
vikāṅkṣiṇoḥ
|
विकाङ्क्षिणम्
vikāṅkṣiṇam
|
Locative |
विकाङ्क्षिणि
vikāṅkṣiṇi
|
विकाङ्क्षिणोः
vikāṅkṣiṇoḥ
|
विकाङ्क्षिषु
vikāṅkṣiṣu
|