Sanskrit tools

Sanskrit declension


Declension of विकाङ्क्षिन् vikāṅkṣin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative विकाङ्क्षि vikāṅkṣi
विकाङ्क्षिणी vikāṅkṣiṇī
विकाङ्क्षीणि vikāṅkṣīṇi
Vocative विकाङ्क्षि vikāṅkṣi
विकाङ्क्षिन् vikāṅkṣin
विकाङ्क्षिणी vikāṅkṣiṇī
विकाङ्क्षीणि vikāṅkṣīṇi
Accusative विकाङ्क्षि vikāṅkṣi
विकाङ्क्षिणी vikāṅkṣiṇī
विकाङ्क्षीणि vikāṅkṣīṇi
Instrumental विकाङ्क्षिणा vikāṅkṣiṇā
विकाङ्क्षिभ्याम् vikāṅkṣibhyām
विकाङ्क्षिभिः vikāṅkṣibhiḥ
Dative विकाङ्क्षिणे vikāṅkṣiṇe
विकाङ्क्षिभ्याम् vikāṅkṣibhyām
विकाङ्क्षिभ्यः vikāṅkṣibhyaḥ
Ablative विकाङ्क्षिणः vikāṅkṣiṇaḥ
विकाङ्क्षिभ्याम् vikāṅkṣibhyām
विकाङ्क्षिभ्यः vikāṅkṣibhyaḥ
Genitive विकाङ्क्षिणः vikāṅkṣiṇaḥ
विकाङ्क्षिणोः vikāṅkṣiṇoḥ
विकाङ्क्षिणम् vikāṅkṣiṇam
Locative विकाङ्क्षिणि vikāṅkṣiṇi
विकाङ्क्षिणोः vikāṅkṣiṇoḥ
विकाङ्क्षिषु vikāṅkṣiṣu