Singular | Dual | Plural | |
Nominative |
विकामः
vikāmaḥ |
विकामौ
vikāmau |
विकामाः
vikāmāḥ |
Vocative |
विकाम
vikāma |
विकामौ
vikāmau |
विकामाः
vikāmāḥ |
Accusative |
विकामम्
vikāmam |
विकामौ
vikāmau |
विकामान्
vikāmān |
Instrumental |
विकामेन
vikāmena |
विकामाभ्याम्
vikāmābhyām |
विकामैः
vikāmaiḥ |
Dative |
विकामाय
vikāmāya |
विकामाभ्याम्
vikāmābhyām |
विकामेभ्यः
vikāmebhyaḥ |
Ablative |
विकामात्
vikāmāt |
विकामाभ्याम्
vikāmābhyām |
विकामेभ्यः
vikāmebhyaḥ |
Genitive |
विकामस्य
vikāmasya |
विकामयोः
vikāmayoḥ |
विकामानाम्
vikāmānām |
Locative |
विकामे
vikāme |
विकामयोः
vikāmayoḥ |
विकामेषु
vikāmeṣu |