Sanskrit tools

Sanskrit declension


Declension of विकारण vikāraṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विकारणः vikāraṇaḥ
विकारणौ vikāraṇau
विकारणाः vikāraṇāḥ
Vocative विकारण vikāraṇa
विकारणौ vikāraṇau
विकारणाः vikāraṇāḥ
Accusative विकारणम् vikāraṇam
विकारणौ vikāraṇau
विकारणान् vikāraṇān
Instrumental विकारणेन vikāraṇena
विकारणाभ्याम् vikāraṇābhyām
विकारणैः vikāraṇaiḥ
Dative विकारणाय vikāraṇāya
विकारणाभ्याम् vikāraṇābhyām
विकारणेभ्यः vikāraṇebhyaḥ
Ablative विकारणात् vikāraṇāt
विकारणाभ्याम् vikāraṇābhyām
विकारणेभ्यः vikāraṇebhyaḥ
Genitive विकारणस्य vikāraṇasya
विकारणयोः vikāraṇayoḥ
विकारणानाम् vikāraṇānām
Locative विकारणे vikāraṇe
विकारणयोः vikāraṇayoḥ
विकारणेषु vikāraṇeṣu