Sanskrit tools

Sanskrit declension


Declension of विकारण vikāraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विकारणम् vikāraṇam
विकारणे vikāraṇe
विकारणानि vikāraṇāni
Vocative विकारण vikāraṇa
विकारणे vikāraṇe
विकारणानि vikāraṇāni
Accusative विकारणम् vikāraṇam
विकारणे vikāraṇe
विकारणानि vikāraṇāni
Instrumental विकारणेन vikāraṇena
विकारणाभ्याम् vikāraṇābhyām
विकारणैः vikāraṇaiḥ
Dative विकारणाय vikāraṇāya
विकारणाभ्याम् vikāraṇābhyām
विकारणेभ्यः vikāraṇebhyaḥ
Ablative विकारणात् vikāraṇāt
विकारणाभ्याम् vikāraṇābhyām
विकारणेभ्यः vikāraṇebhyaḥ
Genitive विकारणस्य vikāraṇasya
विकारणयोः vikāraṇayoḥ
विकारणानाम् vikāraṇānām
Locative विकारणे vikāraṇe
विकारणयोः vikāraṇayoḥ
विकारणेषु vikāraṇeṣu