Singular | Dual | Plural | |
Nominative |
विकालः
vikālaḥ |
विकालौ
vikālau |
विकालाः
vikālāḥ |
Vocative |
विकाल
vikāla |
विकालौ
vikālau |
विकालाः
vikālāḥ |
Accusative |
विकालम्
vikālam |
विकालौ
vikālau |
विकालान्
vikālān |
Instrumental |
विकालेन
vikālena |
विकालाभ्याम्
vikālābhyām |
विकालैः
vikālaiḥ |
Dative |
विकालाय
vikālāya |
विकालाभ्याम्
vikālābhyām |
विकालेभ्यः
vikālebhyaḥ |
Ablative |
विकालात्
vikālāt |
विकालाभ्याम्
vikālābhyām |
विकालेभ्यः
vikālebhyaḥ |
Genitive |
विकालस्य
vikālasya |
विकालयोः
vikālayoḥ |
विकालानाम्
vikālānām |
Locative |
विकाले
vikāle |
विकालयोः
vikālayoḥ |
विकालेषु
vikāleṣu |