Singular | Dual | Plural | |
Nominative |
विकालकः
vikālakaḥ |
विकालकौ
vikālakau |
विकालकाः
vikālakāḥ |
Vocative |
विकालक
vikālaka |
विकालकौ
vikālakau |
विकालकाः
vikālakāḥ |
Accusative |
विकालकम्
vikālakam |
विकालकौ
vikālakau |
विकालकान्
vikālakān |
Instrumental |
विकालकेन
vikālakena |
विकालकाभ्याम्
vikālakābhyām |
विकालकैः
vikālakaiḥ |
Dative |
विकालकाय
vikālakāya |
विकालकाभ्याम्
vikālakābhyām |
विकालकेभ्यः
vikālakebhyaḥ |
Ablative |
विकालकात्
vikālakāt |
विकालकाभ्याम्
vikālakābhyām |
विकालकेभ्यः
vikālakebhyaḥ |
Genitive |
विकालकस्य
vikālakasya |
विकालकयोः
vikālakayoḥ |
विकालकानाम्
vikālakānām |
Locative |
विकालके
vikālake |
विकालकयोः
vikālakayoḥ |
विकालकेषु
vikālakeṣu |