Sanskrit tools

Sanskrit declension


Declension of विकुक्षि vikukṣi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विकुक्षिः vikukṣiḥ
विकुक्षी vikukṣī
विकुक्षयः vikukṣayaḥ
Vocative विकुक्षे vikukṣe
विकुक्षी vikukṣī
विकुक्षयः vikukṣayaḥ
Accusative विकुक्षिम् vikukṣim
विकुक्षी vikukṣī
विकुक्षीः vikukṣīḥ
Instrumental विकुक्ष्या vikukṣyā
विकुक्षिभ्याम् vikukṣibhyām
विकुक्षिभिः vikukṣibhiḥ
Dative विकुक्षये vikukṣaye
विकुक्ष्यै vikukṣyai
विकुक्षिभ्याम् vikukṣibhyām
विकुक्षिभ्यः vikukṣibhyaḥ
Ablative विकुक्षेः vikukṣeḥ
विकुक्ष्याः vikukṣyāḥ
विकुक्षिभ्याम् vikukṣibhyām
विकुक्षिभ्यः vikukṣibhyaḥ
Genitive विकुक्षेः vikukṣeḥ
विकुक्ष्याः vikukṣyāḥ
विकुक्ष्योः vikukṣyoḥ
विकुक्षीणाम् vikukṣīṇām
Locative विकुक्षौ vikukṣau
विकुक्ष्याम् vikukṣyām
विकुक्ष्योः vikukṣyoḥ
विकुक्षिषु vikukṣiṣu