Sanskrit tools

Sanskrit declension


Declension of विकुक्षि vikukṣi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विकुक्षि vikukṣi
विकुक्षिणी vikukṣiṇī
विकुक्षीणि vikukṣīṇi
Vocative विकुक्षे vikukṣe
विकुक्षि vikukṣi
विकुक्षिणी vikukṣiṇī
विकुक्षीणि vikukṣīṇi
Accusative विकुक्षि vikukṣi
विकुक्षिणी vikukṣiṇī
विकुक्षीणि vikukṣīṇi
Instrumental विकुक्षिणा vikukṣiṇā
विकुक्षिभ्याम् vikukṣibhyām
विकुक्षिभिः vikukṣibhiḥ
Dative विकुक्षिणे vikukṣiṇe
विकुक्षिभ्याम् vikukṣibhyām
विकुक्षिभ्यः vikukṣibhyaḥ
Ablative विकुक्षिणः vikukṣiṇaḥ
विकुक्षिभ्याम् vikukṣibhyām
विकुक्षिभ्यः vikukṣibhyaḥ
Genitive विकुक्षिणः vikukṣiṇaḥ
विकुक्षिणोः vikukṣiṇoḥ
विकुक्षीणाम् vikukṣīṇām
Locative विकुक्षिणि vikukṣiṇi
विकुक्षिणोः vikukṣiṇoḥ
विकुक्षिषु vikukṣiṣu