Sanskrit tools

Sanskrit declension


Declension of विकुजा vikujā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विकुजा vikujā
विकुजे vikuje
विकुजाः vikujāḥ
Vocative विकुजे vikuje
विकुजे vikuje
विकुजाः vikujāḥ
Accusative विकुजाम् vikujām
विकुजे vikuje
विकुजाः vikujāḥ
Instrumental विकुजया vikujayā
विकुजाभ्याम् vikujābhyām
विकुजाभिः vikujābhiḥ
Dative विकुजायै vikujāyai
विकुजाभ्याम् vikujābhyām
विकुजाभ्यः vikujābhyaḥ
Ablative विकुजायाः vikujāyāḥ
विकुजाभ्याम् vikujābhyām
विकुजाभ्यः vikujābhyaḥ
Genitive विकुजायाः vikujāyāḥ
विकुजयोः vikujayoḥ
विकुजानाम् vikujānām
Locative विकुजायाम् vikujāyām
विकुजयोः vikujayoḥ
विकुजासु vikujāsu