Sanskrit tools

Sanskrit declension


Declension of विकुण्ठा vikuṇṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विकुण्ठा vikuṇṭhā
विकुण्ठे vikuṇṭhe
विकुण्ठाः vikuṇṭhāḥ
Vocative विकुण्ठे vikuṇṭhe
विकुण्ठे vikuṇṭhe
विकुण्ठाः vikuṇṭhāḥ
Accusative विकुण्ठाम् vikuṇṭhām
विकुण्ठे vikuṇṭhe
विकुण्ठाः vikuṇṭhāḥ
Instrumental विकुण्ठया vikuṇṭhayā
विकुण्ठाभ्याम् vikuṇṭhābhyām
विकुण्ठाभिः vikuṇṭhābhiḥ
Dative विकुण्ठायै vikuṇṭhāyai
विकुण्ठाभ्याम् vikuṇṭhābhyām
विकुण्ठाभ्यः vikuṇṭhābhyaḥ
Ablative विकुण्ठायाः vikuṇṭhāyāḥ
विकुण्ठाभ्याम् vikuṇṭhābhyām
विकुण्ठाभ्यः vikuṇṭhābhyaḥ
Genitive विकुण्ठायाः vikuṇṭhāyāḥ
विकुण्ठयोः vikuṇṭhayoḥ
विकुण्ठानाम् vikuṇṭhānām
Locative विकुण्ठायाम् vikuṇṭhāyām
विकुण्ठयोः vikuṇṭhayoḥ
विकुण्ठासु vikuṇṭhāsu