Sanskrit tools

Sanskrit declension


Declension of विकुण्ठ vikuṇṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विकुण्ठः vikuṇṭhaḥ
विकुण्ठौ vikuṇṭhau
विकुण्ठाः vikuṇṭhāḥ
Vocative विकुण्ठ vikuṇṭha
विकुण्ठौ vikuṇṭhau
विकुण्ठाः vikuṇṭhāḥ
Accusative विकुण्ठम् vikuṇṭham
विकुण्ठौ vikuṇṭhau
विकुण्ठान् vikuṇṭhān
Instrumental विकुण्ठेन vikuṇṭhena
विकुण्ठाभ्याम् vikuṇṭhābhyām
विकुण्ठैः vikuṇṭhaiḥ
Dative विकुण्ठाय vikuṇṭhāya
विकुण्ठाभ्याम् vikuṇṭhābhyām
विकुण्ठेभ्यः vikuṇṭhebhyaḥ
Ablative विकुण्ठात् vikuṇṭhāt
विकुण्ठाभ्याम् vikuṇṭhābhyām
विकुण्ठेभ्यः vikuṇṭhebhyaḥ
Genitive विकुण्ठस्य vikuṇṭhasya
विकुण्ठयोः vikuṇṭhayoḥ
विकुण्ठानाम् vikuṇṭhānām
Locative विकुण्ठे vikuṇṭhe
विकुण्ठयोः vikuṇṭhayoḥ
विकुण्ठेषु vikuṇṭheṣu