Sanskrit tools

Sanskrit declension


Declension of विकुण्ठना vikuṇṭhanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विकुण्ठना vikuṇṭhanā
विकुण्ठने vikuṇṭhane
विकुण्ठनाः vikuṇṭhanāḥ
Vocative विकुण्ठने vikuṇṭhane
विकुण्ठने vikuṇṭhane
विकुण्ठनाः vikuṇṭhanāḥ
Accusative विकुण्ठनाम् vikuṇṭhanām
विकुण्ठने vikuṇṭhane
विकुण्ठनाः vikuṇṭhanāḥ
Instrumental विकुण्ठनया vikuṇṭhanayā
विकुण्ठनाभ्याम् vikuṇṭhanābhyām
विकुण्ठनाभिः vikuṇṭhanābhiḥ
Dative विकुण्ठनायै vikuṇṭhanāyai
विकुण्ठनाभ्याम् vikuṇṭhanābhyām
विकुण्ठनाभ्यः vikuṇṭhanābhyaḥ
Ablative विकुण्ठनायाः vikuṇṭhanāyāḥ
विकुण्ठनाभ्याम् vikuṇṭhanābhyām
विकुण्ठनाभ्यः vikuṇṭhanābhyaḥ
Genitive विकुण्ठनायाः vikuṇṭhanāyāḥ
विकुण्ठनयोः vikuṇṭhanayoḥ
विकुण्ठनानाम् vikuṇṭhanānām
Locative विकुण्ठनायाम् vikuṇṭhanāyām
विकुण्ठनयोः vikuṇṭhanayoḥ
विकुण्ठनासु vikuṇṭhanāsu