| Singular | Dual | Plural |
Nominative |
विकुण्ठना
vikuṇṭhanā
|
विकुण्ठने
vikuṇṭhane
|
विकुण्ठनाः
vikuṇṭhanāḥ
|
Vocative |
विकुण्ठने
vikuṇṭhane
|
विकुण्ठने
vikuṇṭhane
|
विकुण्ठनाः
vikuṇṭhanāḥ
|
Accusative |
विकुण्ठनाम्
vikuṇṭhanām
|
विकुण्ठने
vikuṇṭhane
|
विकुण्ठनाः
vikuṇṭhanāḥ
|
Instrumental |
विकुण्ठनया
vikuṇṭhanayā
|
विकुण्ठनाभ्याम्
vikuṇṭhanābhyām
|
विकुण्ठनाभिः
vikuṇṭhanābhiḥ
|
Dative |
विकुण्ठनायै
vikuṇṭhanāyai
|
विकुण्ठनाभ्याम्
vikuṇṭhanābhyām
|
विकुण्ठनाभ्यः
vikuṇṭhanābhyaḥ
|
Ablative |
विकुण्ठनायाः
vikuṇṭhanāyāḥ
|
विकुण्ठनाभ्याम्
vikuṇṭhanābhyām
|
विकुण्ठनाभ्यः
vikuṇṭhanābhyaḥ
|
Genitive |
विकुण्ठनायाः
vikuṇṭhanāyāḥ
|
विकुण्ठनयोः
vikuṇṭhanayoḥ
|
विकुण्ठनानाम्
vikuṇṭhanānām
|
Locative |
विकुण्ठनायाम्
vikuṇṭhanāyām
|
विकुण्ठनयोः
vikuṇṭhanayoḥ
|
विकुण्ठनासु
vikuṇṭhanāsu
|