Sanskrit tools

Sanskrit declension


Declension of विकुण्ठित vikuṇṭhita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विकुण्ठितः vikuṇṭhitaḥ
विकुण्ठितौ vikuṇṭhitau
विकुण्ठिताः vikuṇṭhitāḥ
Vocative विकुण्ठित vikuṇṭhita
विकुण्ठितौ vikuṇṭhitau
विकुण्ठिताः vikuṇṭhitāḥ
Accusative विकुण्ठितम् vikuṇṭhitam
विकुण्ठितौ vikuṇṭhitau
विकुण्ठितान् vikuṇṭhitān
Instrumental विकुण्ठितेन vikuṇṭhitena
विकुण्ठिताभ्याम् vikuṇṭhitābhyām
विकुण्ठितैः vikuṇṭhitaiḥ
Dative विकुण्ठिताय vikuṇṭhitāya
विकुण्ठिताभ्याम् vikuṇṭhitābhyām
विकुण्ठितेभ्यः vikuṇṭhitebhyaḥ
Ablative विकुण्ठितात् vikuṇṭhitāt
विकुण्ठिताभ्याम् vikuṇṭhitābhyām
विकुण्ठितेभ्यः vikuṇṭhitebhyaḥ
Genitive विकुण्ठितस्य vikuṇṭhitasya
विकुण्ठितयोः vikuṇṭhitayoḥ
विकुण्ठितानाम् vikuṇṭhitānām
Locative विकुण्ठिते vikuṇṭhite
विकुण्ठितयोः vikuṇṭhitayoḥ
विकुण्ठितेषु vikuṇṭhiteṣu