Sanskrit tools

Sanskrit declension


Declension of विकुण्ठिता vikuṇṭhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विकुण्ठिता vikuṇṭhitā
विकुण्ठिते vikuṇṭhite
विकुण्ठिताः vikuṇṭhitāḥ
Vocative विकुण्ठिते vikuṇṭhite
विकुण्ठिते vikuṇṭhite
विकुण्ठिताः vikuṇṭhitāḥ
Accusative विकुण्ठिताम् vikuṇṭhitām
विकुण्ठिते vikuṇṭhite
विकुण्ठिताः vikuṇṭhitāḥ
Instrumental विकुण्ठितया vikuṇṭhitayā
विकुण्ठिताभ्याम् vikuṇṭhitābhyām
विकुण्ठिताभिः vikuṇṭhitābhiḥ
Dative विकुण्ठितायै vikuṇṭhitāyai
विकुण्ठिताभ्याम् vikuṇṭhitābhyām
विकुण्ठिताभ्यः vikuṇṭhitābhyaḥ
Ablative विकुण्ठितायाः vikuṇṭhitāyāḥ
विकुण्ठिताभ्याम् vikuṇṭhitābhyām
विकुण्ठिताभ्यः vikuṇṭhitābhyaḥ
Genitive विकुण्ठितायाः vikuṇṭhitāyāḥ
विकुण्ठितयोः vikuṇṭhitayoḥ
विकुण्ठितानाम् vikuṇṭhitānām
Locative विकुण्ठितायाम् vikuṇṭhitāyām
विकुण्ठितयोः vikuṇṭhitayoḥ
विकुण्ठितासु vikuṇṭhitāsu