| Singular | Dual | Plural |
Nominative |
विकुण्ठिता
vikuṇṭhitā
|
विकुण्ठिते
vikuṇṭhite
|
विकुण्ठिताः
vikuṇṭhitāḥ
|
Vocative |
विकुण्ठिते
vikuṇṭhite
|
विकुण्ठिते
vikuṇṭhite
|
विकुण्ठिताः
vikuṇṭhitāḥ
|
Accusative |
विकुण्ठिताम्
vikuṇṭhitām
|
विकुण्ठिते
vikuṇṭhite
|
विकुण्ठिताः
vikuṇṭhitāḥ
|
Instrumental |
विकुण्ठितया
vikuṇṭhitayā
|
विकुण्ठिताभ्याम्
vikuṇṭhitābhyām
|
विकुण्ठिताभिः
vikuṇṭhitābhiḥ
|
Dative |
विकुण्ठितायै
vikuṇṭhitāyai
|
विकुण्ठिताभ्याम्
vikuṇṭhitābhyām
|
विकुण्ठिताभ्यः
vikuṇṭhitābhyaḥ
|
Ablative |
विकुण्ठितायाः
vikuṇṭhitāyāḥ
|
विकुण्ठिताभ्याम्
vikuṇṭhitābhyām
|
विकुण्ठिताभ्यः
vikuṇṭhitābhyaḥ
|
Genitive |
विकुण्ठितायाः
vikuṇṭhitāyāḥ
|
विकुण्ठितयोः
vikuṇṭhitayoḥ
|
विकुण्ठितानाम्
vikuṇṭhitānām
|
Locative |
विकुण्ठितायाम्
vikuṇṭhitāyām
|
विकुण्ठितयोः
vikuṇṭhitayoḥ
|
विकुण्ठितासु
vikuṇṭhitāsu
|