| Singular | Dual | Plural |
Nominative |
अरुस्स्राणम्
arussrāṇam
|
अरुस्स्राणे
arussrāṇe
|
अरुस्स्राणानि
arussrāṇāni
|
Vocative |
अरुस्स्राण
arussrāṇa
|
अरुस्स्राणे
arussrāṇe
|
अरुस्स्राणानि
arussrāṇāni
|
Accusative |
अरुस्स्राणम्
arussrāṇam
|
अरुस्स्राणे
arussrāṇe
|
अरुस्स्राणानि
arussrāṇāni
|
Instrumental |
अरुस्स्राणेन
arussrāṇena
|
अरुस्स्राणाभ्याम्
arussrāṇābhyām
|
अरुस्स्राणैः
arussrāṇaiḥ
|
Dative |
अरुस्स्राणाय
arussrāṇāya
|
अरुस्स्राणाभ्याम्
arussrāṇābhyām
|
अरुस्स्राणेभ्यः
arussrāṇebhyaḥ
|
Ablative |
अरुस्स्राणात्
arussrāṇāt
|
अरुस्स्राणाभ्याम्
arussrāṇābhyām
|
अरुस्स्राणेभ्यः
arussrāṇebhyaḥ
|
Genitive |
अरुस्स्राणस्य
arussrāṇasya
|
अरुस्स्राणयोः
arussrāṇayoḥ
|
अरुस्स्राणानाम्
arussrāṇānām
|
Locative |
अरुस्स्राणे
arussrāṇe
|
अरुस्स्राणयोः
arussrāṇayoḥ
|
अरुस्स्राणेषु
arussrāṇeṣu
|