Sanskrit tools

Sanskrit declension


Declension of विकुम्भाण्ड vikumbhāṇḍa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विकुम्भाण्डः vikumbhāṇḍaḥ
विकुम्भाण्डौ vikumbhāṇḍau
विकुम्भाण्डाः vikumbhāṇḍāḥ
Vocative विकुम्भाण्ड vikumbhāṇḍa
विकुम्भाण्डौ vikumbhāṇḍau
विकुम्भाण्डाः vikumbhāṇḍāḥ
Accusative विकुम्भाण्डम् vikumbhāṇḍam
विकुम्भाण्डौ vikumbhāṇḍau
विकुम्भाण्डान् vikumbhāṇḍān
Instrumental विकुम्भाण्डेन vikumbhāṇḍena
विकुम्भाण्डाभ्याम् vikumbhāṇḍābhyām
विकुम्भाण्डैः vikumbhāṇḍaiḥ
Dative विकुम्भाण्डाय vikumbhāṇḍāya
विकुम्भाण्डाभ्याम् vikumbhāṇḍābhyām
विकुम्भाण्डेभ्यः vikumbhāṇḍebhyaḥ
Ablative विकुम्भाण्डात् vikumbhāṇḍāt
विकुम्भाण्डाभ्याम् vikumbhāṇḍābhyām
विकुम्भाण्डेभ्यः vikumbhāṇḍebhyaḥ
Genitive विकुम्भाण्डस्य vikumbhāṇḍasya
विकुम्भाण्डयोः vikumbhāṇḍayoḥ
विकुम्भाण्डानाम् vikumbhāṇḍānām
Locative विकुम्भाण्डे vikumbhāṇḍe
विकुम्भाण्डयोः vikumbhāṇḍayoḥ
विकुम्भाण्डेषु vikumbhāṇḍeṣu