Sanskrit tools

Sanskrit declension


Declension of विक्षुद्र vikṣudra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विक्षुद्रः vikṣudraḥ
विक्षुद्रौ vikṣudrau
विक्षुद्राः vikṣudrāḥ
Vocative विक्षुद्र vikṣudra
विक्षुद्रौ vikṣudrau
विक्षुद्राः vikṣudrāḥ
Accusative विक्षुद्रम् vikṣudram
विक्षुद्रौ vikṣudrau
विक्षुद्रान् vikṣudrān
Instrumental विक्षुद्रेण vikṣudreṇa
विक्षुद्राभ्याम् vikṣudrābhyām
विक्षुद्रैः vikṣudraiḥ
Dative विक्षुद्राय vikṣudrāya
विक्षुद्राभ्याम् vikṣudrābhyām
विक्षुद्रेभ्यः vikṣudrebhyaḥ
Ablative विक्षुद्रात् vikṣudrāt
विक्षुद्राभ्याम् vikṣudrābhyām
विक्षुद्रेभ्यः vikṣudrebhyaḥ
Genitive विक्षुद्रस्य vikṣudrasya
विक्षुद्रयोः vikṣudrayoḥ
विक्षुद्राणाम् vikṣudrāṇām
Locative विक्षुद्रे vikṣudre
विक्षुद्रयोः vikṣudrayoḥ
विक्षुद्रेषु vikṣudreṣu