Singular | Dual | Plural | |
Nominative |
विखेदः
vikhedaḥ |
विखेदौ
vikhedau |
विखेदाः
vikhedāḥ |
Vocative |
विखेद
vikheda |
विखेदौ
vikhedau |
विखेदाः
vikhedāḥ |
Accusative |
विखेदम्
vikhedam |
विखेदौ
vikhedau |
विखेदान्
vikhedān |
Instrumental |
विखेदेन
vikhedena |
विखेदाभ्याम्
vikhedābhyām |
विखेदैः
vikhedaiḥ |
Dative |
विखेदाय
vikhedāya |
विखेदाभ्याम्
vikhedābhyām |
विखेदेभ्यः
vikhedebhyaḥ |
Ablative |
विखेदात्
vikhedāt |
विखेदाभ्याम्
vikhedābhyām |
विखेदेभ्यः
vikhedebhyaḥ |
Genitive |
विखेदस्य
vikhedasya |
विखेदयोः
vikhedayoḥ |
विखेदानाम्
vikhedānām |
Locative |
विखेदे
vikhede |
विखेदयोः
vikhedayoḥ |
विखेदेषु
vikhedeṣu |