Sanskrit tools

Sanskrit declension


Declension of विगदा vigadā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विगदा vigadā
विगदे vigade
विगदाः vigadāḥ
Vocative विगदे vigade
विगदे vigade
विगदाः vigadāḥ
Accusative विगदाम् vigadām
विगदे vigade
विगदाः vigadāḥ
Instrumental विगदया vigadayā
विगदाभ्याम् vigadābhyām
विगदाभिः vigadābhiḥ
Dative विगदायै vigadāyai
विगदाभ्याम् vigadābhyām
विगदाभ्यः vigadābhyaḥ
Ablative विगदायाः vigadāyāḥ
विगदाभ्याम् vigadābhyām
विगदाभ्यः vigadābhyaḥ
Genitive विगदायाः vigadāyāḥ
विगदयोः vigadayoḥ
विगदानाम् vigadānām
Locative विगदायाम् vigadāyām
विगदयोः vigadayoḥ
विगदासु vigadāsu