Singular | Dual | Plural | |
Nominative |
विगदम्
vigadam |
विगदे
vigade |
विगदानि
vigadāni |
Vocative |
विगद
vigada |
विगदे
vigade |
विगदानि
vigadāni |
Accusative |
विगदम्
vigadam |
विगदे
vigade |
विगदानि
vigadāni |
Instrumental |
विगदेन
vigadena |
विगदाभ्याम्
vigadābhyām |
विगदैः
vigadaiḥ |
Dative |
विगदाय
vigadāya |
विगदाभ्याम्
vigadābhyām |
विगदेभ्यः
vigadebhyaḥ |
Ablative |
विगदात्
vigadāt |
विगदाभ्याम्
vigadābhyām |
विगदेभ्यः
vigadebhyaḥ |
Genitive |
विगदस्य
vigadasya |
विगदयोः
vigadayoḥ |
विगदानाम्
vigadānām |
Locative |
विगदे
vigade |
विगदयोः
vigadayoḥ |
विगदेषु
vigadeṣu |