Singular | Dual | Plural | |
Nominative |
विगन्धिः
vigandhiḥ |
विगन्धी
vigandhī |
विगन्धयः
vigandhayaḥ |
Vocative |
विगन्धे
vigandhe |
विगन्धी
vigandhī |
विगन्धयः
vigandhayaḥ |
Accusative |
विगन्धिम्
vigandhim |
विगन्धी
vigandhī |
विगन्धीन्
vigandhīn |
Instrumental |
विगन्धिना
vigandhinā |
विगन्धिभ्याम्
vigandhibhyām |
विगन्धिभिः
vigandhibhiḥ |
Dative |
विगन्धये
vigandhaye |
विगन्धिभ्याम्
vigandhibhyām |
विगन्धिभ्यः
vigandhibhyaḥ |
Ablative |
विगन्धेः
vigandheḥ |
विगन्धिभ्याम्
vigandhibhyām |
विगन्धिभ्यः
vigandhibhyaḥ |
Genitive |
विगन्धेः
vigandheḥ |
विगन्ध्योः
vigandhyoḥ |
विगन्धीनाम्
vigandhīnām |
Locative |
विगन्धौ
vigandhau |
विगन्ध्योः
vigandhyoḥ |
विगन्धिषु
vigandhiṣu |