Sanskrit tools

Sanskrit declension


Declension of विगन्धि vigandhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विगन्धिः vigandhiḥ
विगन्धी vigandhī
विगन्धयः vigandhayaḥ
Vocative विगन्धे vigandhe
विगन्धी vigandhī
विगन्धयः vigandhayaḥ
Accusative विगन्धिम् vigandhim
विगन्धी vigandhī
विगन्धीन् vigandhīn
Instrumental विगन्धिना vigandhinā
विगन्धिभ्याम् vigandhibhyām
विगन्धिभिः vigandhibhiḥ
Dative विगन्धये vigandhaye
विगन्धिभ्याम् vigandhibhyām
विगन्धिभ्यः vigandhibhyaḥ
Ablative विगन्धेः vigandheḥ
विगन्धिभ्याम् vigandhibhyām
विगन्धिभ्यः vigandhibhyaḥ
Genitive विगन्धेः vigandheḥ
विगन्ध्योः vigandhyoḥ
विगन्धीनाम् vigandhīnām
Locative विगन्धौ vigandhau
विगन्ध्योः vigandhyoḥ
विगन्धिषु vigandhiṣu