Singular | Dual | Plural | |
Nominative |
विगन्धि
vigandhi |
विगन्धिनी
vigandhinī |
विगन्धीनि
vigandhīni |
Vocative |
विगन्धे
vigandhe विगन्धि vigandhi |
विगन्धिनी
vigandhinī |
विगन्धीनि
vigandhīni |
Accusative |
विगन्धि
vigandhi |
विगन्धिनी
vigandhinī |
विगन्धीनि
vigandhīni |
Instrumental |
विगन्धिना
vigandhinā |
विगन्धिभ्याम्
vigandhibhyām |
विगन्धिभिः
vigandhibhiḥ |
Dative |
विगन्धिने
vigandhine |
विगन्धिभ्याम्
vigandhibhyām |
विगन्धिभ्यः
vigandhibhyaḥ |
Ablative |
विगन्धिनः
vigandhinaḥ |
विगन्धिभ्याम्
vigandhibhyām |
विगन्धिभ्यः
vigandhibhyaḥ |
Genitive |
विगन्धिनः
vigandhinaḥ |
विगन्धिनोः
vigandhinoḥ |
विगन्धीनाम्
vigandhīnām |
Locative |
विगन्धिनि
vigandhini |
विगन्धिनोः
vigandhinoḥ |
विगन्धिषु
vigandhiṣu |