Singular | Dual | Plural | |
Nominative |
विगीतिः
vigītiḥ |
विगीती
vigītī |
विगीतयः
vigītayaḥ |
Vocative |
विगीते
vigīte |
विगीती
vigītī |
विगीतयः
vigītayaḥ |
Accusative |
विगीतिम्
vigītim |
विगीती
vigītī |
विगीतीः
vigītīḥ |
Instrumental |
विगीत्या
vigītyā |
विगीतिभ्याम्
vigītibhyām |
विगीतिभिः
vigītibhiḥ |
Dative |
विगीतये
vigītaye विगीत्यै vigītyai |
विगीतिभ्याम्
vigītibhyām |
विगीतिभ्यः
vigītibhyaḥ |
Ablative |
विगीतेः
vigīteḥ विगीत्याः vigītyāḥ |
विगीतिभ्याम्
vigītibhyām |
विगीतिभ्यः
vigītibhyaḥ |
Genitive |
विगीतेः
vigīteḥ विगीत्याः vigītyāḥ |
विगीत्योः
vigītyoḥ |
विगीतीनाम्
vigītīnām |
Locative |
विगीतौ
vigītau विगीत्याम् vigītyām |
विगीत्योः
vigītyoḥ |
विगीतिषु
vigītiṣu |