Sanskrit tools

Sanskrit declension


Declension of विगीति vigīti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विगीतिः vigītiḥ
विगीती vigītī
विगीतयः vigītayaḥ
Vocative विगीते vigīte
विगीती vigītī
विगीतयः vigītayaḥ
Accusative विगीतिम् vigītim
विगीती vigītī
विगीतीः vigītīḥ
Instrumental विगीत्या vigītyā
विगीतिभ्याम् vigītibhyām
विगीतिभिः vigītibhiḥ
Dative विगीतये vigītaye
विगीत्यै vigītyai
विगीतिभ्याम् vigītibhyām
विगीतिभ्यः vigītibhyaḥ
Ablative विगीतेः vigīteḥ
विगीत्याः vigītyāḥ
विगीतिभ्याम् vigītibhyām
विगीतिभ्यः vigītibhyaḥ
Genitive विगीतेः vigīteḥ
विगीत्याः vigītyāḥ
विगीत्योः vigītyoḥ
विगीतीनाम् vigītīnām
Locative विगीतौ vigītau
विगीत्याम् vigītyām
विगीत्योः vigītyoḥ
विगीतिषु vigītiṣu