Sanskrit tools

Sanskrit declension


Declension of विगुण viguṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विगुणम् viguṇam
विगुणे viguṇe
विगुणानि viguṇāni
Vocative विगुण viguṇa
विगुणे viguṇe
विगुणानि viguṇāni
Accusative विगुणम् viguṇam
विगुणे viguṇe
विगुणानि viguṇāni
Instrumental विगुणेन viguṇena
विगुणाभ्याम् viguṇābhyām
विगुणैः viguṇaiḥ
Dative विगुणाय viguṇāya
विगुणाभ्याम् viguṇābhyām
विगुणेभ्यः viguṇebhyaḥ
Ablative विगुणात् viguṇāt
विगुणाभ्याम् viguṇābhyām
विगुणेभ्यः viguṇebhyaḥ
Genitive विगुणस्य viguṇasya
विगुणयोः viguṇayoḥ
विगुणानाम् viguṇānām
Locative विगुणे viguṇe
विगुणयोः viguṇayoḥ
विगुणेषु viguṇeṣu