Singular | Dual | Plural | |
Nominative |
विग्रीवम्
vigrīvam |
विग्रीवे
vigrīve |
विग्रीवाणि
vigrīvāṇi |
Vocative |
विग्रीव
vigrīva |
विग्रीवे
vigrīve |
विग्रीवाणि
vigrīvāṇi |
Accusative |
विग्रीवम्
vigrīvam |
विग्रीवे
vigrīve |
विग्रीवाणि
vigrīvāṇi |
Instrumental |
विग्रीवेण
vigrīveṇa |
विग्रीवाभ्याम्
vigrīvābhyām |
विग्रीवैः
vigrīvaiḥ |
Dative |
विग्रीवाय
vigrīvāya |
विग्रीवाभ्याम्
vigrīvābhyām |
विग्रीवेभ्यः
vigrīvebhyaḥ |
Ablative |
विग्रीवात्
vigrīvāt |
विग्रीवाभ्याम्
vigrīvābhyām |
विग्रीवेभ्यः
vigrīvebhyaḥ |
Genitive |
विग्रीवस्य
vigrīvasya |
विग्रीवयोः
vigrīvayoḥ |
विग्रीवाणाम्
vigrīvāṇām |
Locative |
विग्रीवे
vigrīve |
विग्रीवयोः
vigrīvayoḥ |
विग्रीवेषु
vigrīveṣu |