Sanskrit tools

Sanskrit declension


Declension of विघन vighana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विघनः vighanaḥ
विघनौ vighanau
विघनाः vighanāḥ
Vocative विघन vighana
विघनौ vighanau
विघनाः vighanāḥ
Accusative विघनम् vighanam
विघनौ vighanau
विघनान् vighanān
Instrumental विघनेन vighanena
विघनाभ्याम् vighanābhyām
विघनैः vighanaiḥ
Dative विघनाय vighanāya
विघनाभ्याम् vighanābhyām
विघनेभ्यः vighanebhyaḥ
Ablative विघनात् vighanāt
विघनाभ्याम् vighanābhyām
विघनेभ्यः vighanebhyaḥ
Genitive विघनस्य vighanasya
विघनयोः vighanayoḥ
विघनानाम् vighanānām
Locative विघने vighane
विघनयोः vighanayoḥ
विघनेषु vighaneṣu