Singular | Dual | Plural | |
Nominative |
विघनः
vighanaḥ |
विघनौ
vighanau |
विघनाः
vighanāḥ |
Vocative |
विघन
vighana |
विघनौ
vighanau |
विघनाः
vighanāḥ |
Accusative |
विघनम्
vighanam |
विघनौ
vighanau |
विघनान्
vighanān |
Instrumental |
विघनेन
vighanena |
विघनाभ्याम्
vighanābhyām |
विघनैः
vighanaiḥ |
Dative |
विघनाय
vighanāya |
विघनाभ्याम्
vighanābhyām |
विघनेभ्यः
vighanebhyaḥ |
Ablative |
विघनात्
vighanāt |
विघनाभ्याम्
vighanābhyām |
विघनेभ्यः
vighanebhyaḥ |
Genitive |
विघनस्य
vighanasya |
विघनयोः
vighanayoḥ |
विघनानाम्
vighanānām |
Locative |
विघने
vighane |
विघनयोः
vighanayoḥ |
विघनेषु
vighaneṣu |