Singular | Dual | Plural | |
Nominative |
विचक्रम्
vicakram |
विचक्रे
vicakre |
विचक्राणि
vicakrāṇi |
Vocative |
विचक्र
vicakra |
विचक्रे
vicakre |
विचक्राणि
vicakrāṇi |
Accusative |
विचक्रम्
vicakram |
विचक्रे
vicakre |
विचक्राणि
vicakrāṇi |
Instrumental |
विचक्रेण
vicakreṇa |
विचक्राभ्याम्
vicakrābhyām |
विचक्रैः
vicakraiḥ |
Dative |
विचक्राय
vicakrāya |
विचक्राभ्याम्
vicakrābhyām |
विचक्रेभ्यः
vicakrebhyaḥ |
Ablative |
विचक्रात्
vicakrāt |
विचक्राभ्याम्
vicakrābhyām |
विचक्रेभ्यः
vicakrebhyaḥ |
Genitive |
विचक्रस्य
vicakrasya |
विचक्रयोः
vicakrayoḥ |
विचक्राणाम्
vicakrāṇām |
Locative |
विचक्रे
vicakre |
विचक्रयोः
vicakrayoḥ |
विचक्रेषु
vicakreṣu |