Sanskrit tools

Sanskrit declension


Declension of विचक्षुस् vicakṣus, n.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative विचक्षुः vicakṣuḥ
विचक्षुषी vicakṣuṣī
विचक्षूंषि vicakṣūṁṣi
Vocative विचक्षुः vicakṣuḥ
विचक्षुषी vicakṣuṣī
विचक्षूंषि vicakṣūṁṣi
Accusative विचक्षुः vicakṣuḥ
विचक्षुषी vicakṣuṣī
विचक्षूंषि vicakṣūṁṣi
Instrumental विचक्षुषा vicakṣuṣā
विचक्षुर्भ्याम् vicakṣurbhyām
विचक्षुर्भिः vicakṣurbhiḥ
Dative विचक्षुषे vicakṣuṣe
विचक्षुर्भ्याम् vicakṣurbhyām
विचक्षुर्भ्यः vicakṣurbhyaḥ
Ablative विचक्षुषः vicakṣuṣaḥ
विचक्षुर्भ्याम् vicakṣurbhyām
विचक्षुर्भ्यः vicakṣurbhyaḥ
Genitive विचक्षुषः vicakṣuṣaḥ
विचक्षुषोः vicakṣuṣoḥ
विचक्षुषाम् vicakṣuṣām
Locative विचक्षुषि vicakṣuṣi
विचक्षुषोः vicakṣuṣoḥ
विचक्षुःषु vicakṣuḥṣu
विचक्षुष्षु vicakṣuṣṣu