| Singular | Dual | Plural |
Nominative |
अरुष्कृता
aruṣkṛtā
|
अरुष्कृते
aruṣkṛte
|
अरुष्कृताः
aruṣkṛtāḥ
|
Vocative |
अरुष्कृते
aruṣkṛte
|
अरुष्कृते
aruṣkṛte
|
अरुष्कृताः
aruṣkṛtāḥ
|
Accusative |
अरुष्कृताम्
aruṣkṛtām
|
अरुष्कृते
aruṣkṛte
|
अरुष्कृताः
aruṣkṛtāḥ
|
Instrumental |
अरुष्कृतया
aruṣkṛtayā
|
अरुष्कृताभ्याम्
aruṣkṛtābhyām
|
अरुष्कृताभिः
aruṣkṛtābhiḥ
|
Dative |
अरुष्कृतायै
aruṣkṛtāyai
|
अरुष्कृताभ्याम्
aruṣkṛtābhyām
|
अरुष्कृताभ्यः
aruṣkṛtābhyaḥ
|
Ablative |
अरुष्कृतायाः
aruṣkṛtāyāḥ
|
अरुष्कृताभ्याम्
aruṣkṛtābhyām
|
अरुष्कृताभ्यः
aruṣkṛtābhyaḥ
|
Genitive |
अरुष्कृतायाः
aruṣkṛtāyāḥ
|
अरुष्कृतयोः
aruṣkṛtayoḥ
|
अरुष्कृतानाम्
aruṣkṛtānām
|
Locative |
अरुष्कृतायाम्
aruṣkṛtāyām
|
अरुष्कृतयोः
aruṣkṛtayoḥ
|
अरुष्कृतासु
aruṣkṛtāsu
|