Singular | Dual | Plural | |
Nominative |
विचतुरा
vicaturā |
विचतुरे
vicature |
विचतुराः
vicaturāḥ |
Vocative |
विचतुरे
vicature |
विचतुरे
vicature |
विचतुराः
vicaturāḥ |
Accusative |
विचतुराम्
vicaturām |
विचतुरे
vicature |
विचतुराः
vicaturāḥ |
Instrumental |
विचतुरया
vicaturayā |
विचतुराभ्याम्
vicaturābhyām |
विचतुराभिः
vicaturābhiḥ |
Dative |
विचतुरायै
vicaturāyai |
विचतुराभ्याम्
vicaturābhyām |
विचतुराभ्यः
vicaturābhyaḥ |
Ablative |
विचतुरायाः
vicaturāyāḥ |
विचतुराभ्याम्
vicaturābhyām |
विचतुराभ्यः
vicaturābhyaḥ |
Genitive |
विचतुरायाः
vicaturāyāḥ |
विचतुरयोः
vicaturayoḥ |
विचतुराणाम्
vicaturāṇām |
Locative |
विचतुरायाम्
vicaturāyām |
विचतुरयोः
vicaturayoḥ |
विचतुरासु
vicaturāsu |