Sanskrit tools

Sanskrit declension


Declension of विचतुरा vicaturā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विचतुरा vicaturā
विचतुरे vicature
विचतुराः vicaturāḥ
Vocative विचतुरे vicature
विचतुरे vicature
विचतुराः vicaturāḥ
Accusative विचतुराम् vicaturām
विचतुरे vicature
विचतुराः vicaturāḥ
Instrumental विचतुरया vicaturayā
विचतुराभ्याम् vicaturābhyām
विचतुराभिः vicaturābhiḥ
Dative विचतुरायै vicaturāyai
विचतुराभ्याम् vicaturābhyām
विचतुराभ्यः vicaturābhyaḥ
Ablative विचतुरायाः vicaturāyāḥ
विचतुराभ्याम् vicaturābhyām
विचतुराभ्यः vicaturābhyaḥ
Genitive विचतुरायाः vicaturāyāḥ
विचतुरयोः vicaturayoḥ
विचतुराणाम् vicaturāṇām
Locative विचतुरायाम् vicaturāyām
विचतुरयोः vicaturayoḥ
विचतुरासु vicaturāsu