| Singular | Dual | Plural |
Nominative |
अरुष्कृतम्
aruṣkṛtam
|
अरुष्कृते
aruṣkṛte
|
अरुष्कृतानि
aruṣkṛtāni
|
Vocative |
अरुष्कृत
aruṣkṛta
|
अरुष्कृते
aruṣkṛte
|
अरुष्कृतानि
aruṣkṛtāni
|
Accusative |
अरुष्कृतम्
aruṣkṛtam
|
अरुष्कृते
aruṣkṛte
|
अरुष्कृतानि
aruṣkṛtāni
|
Instrumental |
अरुष्कृतेन
aruṣkṛtena
|
अरुष्कृताभ्याम्
aruṣkṛtābhyām
|
अरुष्कृतैः
aruṣkṛtaiḥ
|
Dative |
अरुष्कृताय
aruṣkṛtāya
|
अरुष्कृताभ्याम्
aruṣkṛtābhyām
|
अरुष्कृतेभ्यः
aruṣkṛtebhyaḥ
|
Ablative |
अरुष्कृतात्
aruṣkṛtāt
|
अरुष्कृताभ्याम्
aruṣkṛtābhyām
|
अरुष्कृतेभ्यः
aruṣkṛtebhyaḥ
|
Genitive |
अरुष्कृतस्य
aruṣkṛtasya
|
अरुष्कृतयोः
aruṣkṛtayoḥ
|
अरुष्कृतानाम्
aruṣkṛtānām
|
Locative |
अरुष्कृते
aruṣkṛte
|
अरुष्कृतयोः
aruṣkṛtayoḥ
|
अरुष्कृतेषु
aruṣkṛteṣu
|