Sanskrit tools

Sanskrit declension


Declension of विचर्मन् vicarman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative विचर्मा vicarmā
विचर्माणौ vicarmāṇau
विचर्माणः vicarmāṇaḥ
Vocative विचर्मन् vicarman
विचर्माणौ vicarmāṇau
विचर्माणः vicarmāṇaḥ
Accusative विचर्माणम् vicarmāṇam
विचर्माणौ vicarmāṇau
विचर्मणः vicarmaṇaḥ
Instrumental विचर्मणा vicarmaṇā
विचर्मभ्याम् vicarmabhyām
विचर्मभिः vicarmabhiḥ
Dative विचर्मणे vicarmaṇe
विचर्मभ्याम् vicarmabhyām
विचर्मभ्यः vicarmabhyaḥ
Ablative विचर्मणः vicarmaṇaḥ
विचर्मभ्याम् vicarmabhyām
विचर्मभ्यः vicarmabhyaḥ
Genitive विचर्मणः vicarmaṇaḥ
विचर्मणोः vicarmaṇoḥ
विचर्मणाम् vicarmaṇām
Locative विचर्मणि vicarmaṇi
विचर्मणोः vicarmaṇoḥ
विचर्मसु vicarmasu