Sanskrit tools

Sanskrit declension


Declension of विचर्मन् vicarman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative विचर्म vicarma
विचर्मणी vicarmaṇī
विचर्माणि vicarmāṇi
Vocative विचर्म vicarma
विचर्मन् vicarman
विचर्मणी vicarmaṇī
विचर्माणि vicarmāṇi
Accusative विचर्म vicarma
विचर्मणी vicarmaṇī
विचर्माणि vicarmāṇi
Instrumental विचर्मणा vicarmaṇā
विचर्मभ्याम् vicarmabhyām
विचर्मभिः vicarmabhiḥ
Dative विचर्मणे vicarmaṇe
विचर्मभ्याम् vicarmabhyām
विचर्मभ्यः vicarmabhyaḥ
Ablative विचर्मणः vicarmaṇaḥ
विचर्मभ्याम् vicarmabhyām
विचर्मभ्यः vicarmabhyaḥ
Genitive विचर्मणः vicarmaṇaḥ
विचर्मणोः vicarmaṇoḥ
विचर्मणाम् vicarmaṇām
Locative विचर्मणि vicarmaṇi
विचर्मणोः vicarmaṇoḥ
विचर्मसु vicarmasu