Singular | Dual | Plural | |
Nominative |
विचर्म
vicarma |
विचर्मणी
vicarmaṇī |
विचर्माणि
vicarmāṇi |
Vocative |
विचर्म
vicarma विचर्मन् vicarman |
विचर्मणी
vicarmaṇī |
विचर्माणि
vicarmāṇi |
Accusative |
विचर्म
vicarma |
विचर्मणी
vicarmaṇī |
विचर्माणि
vicarmāṇi |
Instrumental |
विचर्मणा
vicarmaṇā |
विचर्मभ्याम्
vicarmabhyām |
विचर्मभिः
vicarmabhiḥ |
Dative |
विचर्मणे
vicarmaṇe |
विचर्मभ्याम्
vicarmabhyām |
विचर्मभ्यः
vicarmabhyaḥ |
Ablative |
विचर्मणः
vicarmaṇaḥ |
विचर्मभ्याम्
vicarmabhyām |
विचर्मभ्यः
vicarmabhyaḥ |
Genitive |
विचर्मणः
vicarmaṇaḥ |
विचर्मणोः
vicarmaṇoḥ |
विचर्मणाम्
vicarmaṇām |
Locative |
विचर्मणि
vicarmaṇi |
विचर्मणोः
vicarmaṇoḥ |
विचर्मसु
vicarmasu |