Sanskrit tools

Sanskrit declension


Declension of विचर्षण vicarṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विचर्षणम् vicarṣaṇam
विचर्षणे vicarṣaṇe
विचर्षणानि vicarṣaṇāni
Vocative विचर्षण vicarṣaṇa
विचर्षणे vicarṣaṇe
विचर्षणानि vicarṣaṇāni
Accusative विचर्षणम् vicarṣaṇam
विचर्षणे vicarṣaṇe
विचर्षणानि vicarṣaṇāni
Instrumental विचर्षणेन vicarṣaṇena
विचर्षणाभ्याम् vicarṣaṇābhyām
विचर्षणैः vicarṣaṇaiḥ
Dative विचर्षणाय vicarṣaṇāya
विचर्षणाभ्याम् vicarṣaṇābhyām
विचर्षणेभ्यः vicarṣaṇebhyaḥ
Ablative विचर्षणात् vicarṣaṇāt
विचर्षणाभ्याम् vicarṣaṇābhyām
विचर्षणेभ्यः vicarṣaṇebhyaḥ
Genitive विचर्षणस्य vicarṣaṇasya
विचर्षणयोः vicarṣaṇayoḥ
विचर्षणानाम् vicarṣaṇānām
Locative विचर्षणे vicarṣaṇe
विचर्षणयोः vicarṣaṇayoḥ
विचर्षणेषु vicarṣaṇeṣu