Sanskrit tools

Sanskrit declension


Declension of विचर्षणि vicarṣaṇi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विचर्षणि vicarṣaṇi
विचर्षणिनी vicarṣaṇinī
विचर्षणीनि vicarṣaṇīni
Vocative विचर्षणे vicarṣaṇe
विचर्षणि vicarṣaṇi
विचर्षणिनी vicarṣaṇinī
विचर्षणीनि vicarṣaṇīni
Accusative विचर्षणि vicarṣaṇi
विचर्षणिनी vicarṣaṇinī
विचर्षणीनि vicarṣaṇīni
Instrumental विचर्षणिना vicarṣaṇinā
विचर्षणिभ्याम् vicarṣaṇibhyām
विचर्षणिभिः vicarṣaṇibhiḥ
Dative विचर्षणिने vicarṣaṇine
विचर्षणिभ्याम् vicarṣaṇibhyām
विचर्षणिभ्यः vicarṣaṇibhyaḥ
Ablative विचर्षणिनः vicarṣaṇinaḥ
विचर्षणिभ्याम् vicarṣaṇibhyām
विचर्षणिभ्यः vicarṣaṇibhyaḥ
Genitive विचर्षणिनः vicarṣaṇinaḥ
विचर्षणिनोः vicarṣaṇinoḥ
विचर्षणीनाम् vicarṣaṇīnām
Locative विचर्षणिनि vicarṣaṇini
विचर्षणिनोः vicarṣaṇinoḥ
विचर्षणिषु vicarṣaṇiṣu