Singular | Dual | Plural | |
Nominative |
विचर्षणि
vicarṣaṇi |
विचर्षणिनी
vicarṣaṇinī |
विचर्षणीनि
vicarṣaṇīni |
Vocative |
विचर्षणे
vicarṣaṇe विचर्षणि vicarṣaṇi |
विचर्षणिनी
vicarṣaṇinī |
विचर्षणीनि
vicarṣaṇīni |
Accusative |
विचर्षणि
vicarṣaṇi |
विचर्षणिनी
vicarṣaṇinī |
विचर्षणीनि
vicarṣaṇīni |
Instrumental |
विचर्षणिना
vicarṣaṇinā |
विचर्षणिभ्याम्
vicarṣaṇibhyām |
विचर्षणिभिः
vicarṣaṇibhiḥ |
Dative |
विचर्षणिने
vicarṣaṇine |
विचर्षणिभ्याम्
vicarṣaṇibhyām |
विचर्षणिभ्यः
vicarṣaṇibhyaḥ |
Ablative |
विचर्षणिनः
vicarṣaṇinaḥ |
विचर्षणिभ्याम्
vicarṣaṇibhyām |
विचर्षणिभ्यः
vicarṣaṇibhyaḥ |
Genitive |
विचर्षणिनः
vicarṣaṇinaḥ |
विचर्षणिनोः
vicarṣaṇinoḥ |
विचर्षणीनाम्
vicarṣaṇīnām |
Locative |
विचर्षणिनि
vicarṣaṇini |
विचर्षणिनोः
vicarṣaṇinoḥ |
विचर्षणिषु
vicarṣaṇiṣu |