Singular | Dual | Plural | |
Nominative |
विचारुः
vicāruḥ |
विचारू
vicārū |
विचारवः
vicāravaḥ |
Vocative |
विचारो
vicāro |
विचारू
vicārū |
विचारवः
vicāravaḥ |
Accusative |
विचारुम्
vicārum |
विचारू
vicārū |
विचारून्
vicārūn |
Instrumental |
विचारुणा
vicāruṇā |
विचारुभ्याम्
vicārubhyām |
विचारुभिः
vicārubhiḥ |
Dative |
विचारवे
vicārave |
विचारुभ्याम्
vicārubhyām |
विचारुभ्यः
vicārubhyaḥ |
Ablative |
विचारोः
vicāroḥ |
विचारुभ्याम्
vicārubhyām |
विचारुभ्यः
vicārubhyaḥ |
Genitive |
विचारोः
vicāroḥ |
विचार्वोः
vicārvoḥ |
विचारूणाम्
vicārūṇām |
Locative |
विचारौ
vicārau |
विचार्वोः
vicārvoḥ |
विचारुषु
vicāruṣu |