Sanskrit tools

Sanskrit declension


Declension of विचित्त vicitta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विचित्तः vicittaḥ
विचित्तौ vicittau
विचित्ताः vicittāḥ
Vocative विचित्त vicitta
विचित्तौ vicittau
विचित्ताः vicittāḥ
Accusative विचित्तम् vicittam
विचित्तौ vicittau
विचित्तान् vicittān
Instrumental विचित्तेन vicittena
विचित्ताभ्याम् vicittābhyām
विचित्तैः vicittaiḥ
Dative विचित्ताय vicittāya
विचित्ताभ्याम् vicittābhyām
विचित्तेभ्यः vicittebhyaḥ
Ablative विचित्तात् vicittāt
विचित्ताभ्याम् vicittābhyām
विचित्तेभ्यः vicittebhyaḥ
Genitive विचित्तस्य vicittasya
विचित्तयोः vicittayoḥ
विचित्तानाम् vicittānām
Locative विचित्ते vicitte
विचित्तयोः vicittayoḥ
विचित्तेषु vicitteṣu