Sanskrit tools

Sanskrit declension


Declension of विचित्ति vicitti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विचित्तिः vicittiḥ
विचित्ती vicittī
विचित्तयः vicittayaḥ
Vocative विचित्ते vicitte
विचित्ती vicittī
विचित्तयः vicittayaḥ
Accusative विचित्तिम् vicittim
विचित्ती vicittī
विचित्तीः vicittīḥ
Instrumental विचित्त्या vicittyā
विचित्तिभ्याम् vicittibhyām
विचित्तिभिः vicittibhiḥ
Dative विचित्तये vicittaye
विचित्त्यै vicittyai
विचित्तिभ्याम् vicittibhyām
विचित्तिभ्यः vicittibhyaḥ
Ablative विचित्तेः vicitteḥ
विचित्त्याः vicittyāḥ
विचित्तिभ्याम् vicittibhyām
विचित्तिभ्यः vicittibhyaḥ
Genitive विचित्तेः vicitteḥ
विचित्त्याः vicittyāḥ
विचित्त्योः vicittyoḥ
विचित्तीनाम् vicittīnām
Locative विचित्तौ vicittau
विचित्त्याम् vicittyām
विचित्त्योः vicittyoḥ
विचित्तिषु vicittiṣu