Singular | Dual | Plural | |
Nominative |
विचित्तिः
vicittiḥ |
विचित्ती
vicittī |
विचित्तयः
vicittayaḥ |
Vocative |
विचित्ते
vicitte |
विचित्ती
vicittī |
विचित्तयः
vicittayaḥ |
Accusative |
विचित्तिम्
vicittim |
विचित्ती
vicittī |
विचित्तीः
vicittīḥ |
Instrumental |
विचित्त्या
vicittyā |
विचित्तिभ्याम्
vicittibhyām |
विचित्तिभिः
vicittibhiḥ |
Dative |
विचित्तये
vicittaye विचित्त्यै vicittyai |
विचित्तिभ्याम्
vicittibhyām |
विचित्तिभ्यः
vicittibhyaḥ |
Ablative |
विचित्तेः
vicitteḥ विचित्त्याः vicittyāḥ |
विचित्तिभ्याम्
vicittibhyām |
विचित्तिभ्यः
vicittibhyaḥ |
Genitive |
विचित्तेः
vicitteḥ विचित्त्याः vicittyāḥ |
विचित्त्योः
vicittyoḥ |
विचित्तीनाम्
vicittīnām |
Locative |
विचित्तौ
vicittau विचित्त्याम् vicittyām |
विचित्त्योः
vicittyoḥ |
विचित्तिषु
vicittiṣu |