Singular | Dual | Plural | |
Nominative |
विचूलि
vicūli |
विचूलिनी
vicūlinī |
विचूलीनि
vicūlīni |
Vocative |
विचूलि
vicūli विचूलिन् vicūlin |
विचूलिनी
vicūlinī |
विचूलीनि
vicūlīni |
Accusative |
विचूलि
vicūli |
विचूलिनी
vicūlinī |
विचूलीनि
vicūlīni |
Instrumental |
विचूलिना
vicūlinā |
विचूलिभ्याम्
vicūlibhyām |
विचूलिभिः
vicūlibhiḥ |
Dative |
विचूलिने
vicūline |
विचूलिभ्याम्
vicūlibhyām |
विचूलिभ्यः
vicūlibhyaḥ |
Ablative |
विचूलिनः
vicūlinaḥ |
विचूलिभ्याम्
vicūlibhyām |
विचूलिभ्यः
vicūlibhyaḥ |
Genitive |
विचूलिनः
vicūlinaḥ |
विचूलिनोः
vicūlinoḥ |
विचूलिनाम्
vicūlinām |
Locative |
विचूलिनि
vicūlini |
विचूलिनोः
vicūlinoḥ |
विचूलिषु
vicūliṣu |