Sanskrit tools

Sanskrit declension


Declension of विचेतस् vicetas, f.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative विचेताः vicetāḥ
विचेतसौ vicetasau
विचेतसः vicetasaḥ
Vocative विचेतः vicetaḥ
विचेतसौ vicetasau
विचेतसः vicetasaḥ
Accusative विचेतसम् vicetasam
विचेतसौ vicetasau
विचेतसः vicetasaḥ
Instrumental विचेतसा vicetasā
विचेतोभ्याम् vicetobhyām
विचेतोभिः vicetobhiḥ
Dative विचेतसे vicetase
विचेतोभ्याम् vicetobhyām
विचेतोभ्यः vicetobhyaḥ
Ablative विचेतसः vicetasaḥ
विचेतोभ्याम् vicetobhyām
विचेतोभ्यः vicetobhyaḥ
Genitive विचेतसः vicetasaḥ
विचेतसोः vicetasoḥ
विचेतसाम् vicetasām
Locative विचेतसि vicetasi
विचेतसोः vicetasoḥ
विचेतःसु vicetaḥsu
विचेतस्सु vicetassu