Singular | Dual | Plural | |
Nominative |
विचेतः
vicetaḥ |
विचेतसी
vicetasī |
विचेतांसि
vicetāṁsi |
Vocative |
विचेतः
vicetaḥ |
विचेतसी
vicetasī |
विचेतांसि
vicetāṁsi |
Accusative |
विचेतः
vicetaḥ |
विचेतसी
vicetasī |
विचेतांसि
vicetāṁsi |
Instrumental |
विचेतसा
vicetasā |
विचेतोभ्याम्
vicetobhyām |
विचेतोभिः
vicetobhiḥ |
Dative |
विचेतसे
vicetase |
विचेतोभ्याम्
vicetobhyām |
विचेतोभ्यः
vicetobhyaḥ |
Ablative |
विचेतसः
vicetasaḥ |
विचेतोभ्याम्
vicetobhyām |
विचेतोभ्यः
vicetobhyaḥ |
Genitive |
विचेतसः
vicetasaḥ |
विचेतसोः
vicetasoḥ |
विचेतसाम्
vicetasām |
Locative |
विचेतसि
vicetasi |
विचेतसोः
vicetasoḥ |
विचेतःसु
vicetaḥsu विचेतस्सु vicetassu |